Declension table of ?ṣaḍvidha

Deva

MasculineSingularDualPlural
Nominativeṣaḍvidhaḥ ṣaḍvidhau ṣaḍvidhāḥ
Vocativeṣaḍvidha ṣaḍvidhau ṣaḍvidhāḥ
Accusativeṣaḍvidham ṣaḍvidhau ṣaḍvidhān
Instrumentalṣaḍvidhena ṣaḍvidhābhyām ṣaḍvidhaiḥ
Dativeṣaḍvidhāya ṣaḍvidhābhyām ṣaḍvidhebhyaḥ
Ablativeṣaḍvidhāt ṣaḍvidhābhyām ṣaḍvidhebhyaḥ
Genitiveṣaḍvidhasya ṣaḍvidhayoḥ ṣaḍvidhānām
Locativeṣaḍvidhe ṣaḍvidhayoḥ ṣaḍvidheṣu

Compound ṣaḍvidha -

Adverb -ṣaḍvidham -ṣaḍvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria