Declension table of ?ṣaḍvidhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaḍvidhaḥ | ṣaḍvidhau | ṣaḍvidhāḥ |
Vocative | ṣaḍvidha | ṣaḍvidhau | ṣaḍvidhāḥ |
Accusative | ṣaḍvidham | ṣaḍvidhau | ṣaḍvidhān |
Instrumental | ṣaḍvidhena | ṣaḍvidhābhyām | ṣaḍvidhaiḥ |
Dative | ṣaḍvidhāya | ṣaḍvidhābhyām | ṣaḍvidhebhyaḥ |
Ablative | ṣaḍvidhāt | ṣaḍvidhābhyām | ṣaḍvidhebhyaḥ |
Genitive | ṣaḍvidhasya | ṣaḍvidhayoḥ | ṣaḍvidhānām |
Locative | ṣaḍvidhe | ṣaḍvidhayoḥ | ṣaḍvidheṣu |