Declension table of ?ṣaḍviṃśatkā

Deva

FeminineSingularDualPlural
Nominativeṣaḍviṃśatkā ṣaḍviṃśatke ṣaḍviṃśatkāḥ
Vocativeṣaḍviṃśatke ṣaḍviṃśatke ṣaḍviṃśatkāḥ
Accusativeṣaḍviṃśatkām ṣaḍviṃśatke ṣaḍviṃśatkāḥ
Instrumentalṣaḍviṃśatkayā ṣaḍviṃśatkābhyām ṣaḍviṃśatkābhiḥ
Dativeṣaḍviṃśatkāyai ṣaḍviṃśatkābhyām ṣaḍviṃśatkābhyaḥ
Ablativeṣaḍviṃśatkāyāḥ ṣaḍviṃśatkābhyām ṣaḍviṃśatkābhyaḥ
Genitiveṣaḍviṃśatkāyāḥ ṣaḍviṃśatkayoḥ ṣaḍviṃśatkānām
Locativeṣaḍviṃśatkāyām ṣaḍviṃśatkayoḥ ṣaḍviṃśatkāsu

Adverb -ṣaḍviṃśatkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria