Declension table of ?ṣaḍviṃśatka

Deva

MasculineSingularDualPlural
Nominativeṣaḍviṃśatkaḥ ṣaḍviṃśatkau ṣaḍviṃśatkāḥ
Vocativeṣaḍviṃśatka ṣaḍviṃśatkau ṣaḍviṃśatkāḥ
Accusativeṣaḍviṃśatkam ṣaḍviṃśatkau ṣaḍviṃśatkān
Instrumentalṣaḍviṃśatkena ṣaḍviṃśatkābhyām ṣaḍviṃśatkaiḥ ṣaḍviṃśatkebhiḥ
Dativeṣaḍviṃśatkāya ṣaḍviṃśatkābhyām ṣaḍviṃśatkebhyaḥ
Ablativeṣaḍviṃśatkāt ṣaḍviṃśatkābhyām ṣaḍviṃśatkebhyaḥ
Genitiveṣaḍviṃśatkasya ṣaḍviṃśatkayoḥ ṣaḍviṃśatkānām
Locativeṣaḍviṃśatke ṣaḍviṃśatkayoḥ ṣaḍviṃśatkeṣu

Compound ṣaḍviṃśatka -

Adverb -ṣaḍviṃśatkam -ṣaḍviṃśatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria