Declension table of ?ṣaḍviṃśatitama

Deva

MasculineSingularDualPlural
Nominativeṣaḍviṃśatitamaḥ ṣaḍviṃśatitamau ṣaḍviṃśatitamāḥ
Vocativeṣaḍviṃśatitama ṣaḍviṃśatitamau ṣaḍviṃśatitamāḥ
Accusativeṣaḍviṃśatitamam ṣaḍviṃśatitamau ṣaḍviṃśatitamān
Instrumentalṣaḍviṃśatitamena ṣaḍviṃśatitamābhyām ṣaḍviṃśatitamaiḥ ṣaḍviṃśatitamebhiḥ
Dativeṣaḍviṃśatitamāya ṣaḍviṃśatitamābhyām ṣaḍviṃśatitamebhyaḥ
Ablativeṣaḍviṃśatitamāt ṣaḍviṃśatitamābhyām ṣaḍviṃśatitamebhyaḥ
Genitiveṣaḍviṃśatitamasya ṣaḍviṃśatitamayoḥ ṣaḍviṃśatitamānām
Locativeṣaḍviṃśatitame ṣaḍviṃśatitamayoḥ ṣaḍviṃśatitameṣu

Compound ṣaḍviṃśatitama -

Adverb -ṣaḍviṃśatitamam -ṣaḍviṃśatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria