Declension table of ?ṣaḍviṃśatisūtra

Deva

NeuterSingularDualPlural
Nominativeṣaḍviṃśatisūtram ṣaḍviṃśatisūtre ṣaḍviṃśatisūtrāṇi
Vocativeṣaḍviṃśatisūtra ṣaḍviṃśatisūtre ṣaḍviṃśatisūtrāṇi
Accusativeṣaḍviṃśatisūtram ṣaḍviṃśatisūtre ṣaḍviṃśatisūtrāṇi
Instrumentalṣaḍviṃśatisūtreṇa ṣaḍviṃśatisūtrābhyām ṣaḍviṃśatisūtraiḥ
Dativeṣaḍviṃśatisūtrāya ṣaḍviṃśatisūtrābhyām ṣaḍviṃśatisūtrebhyaḥ
Ablativeṣaḍviṃśatisūtrāt ṣaḍviṃśatisūtrābhyām ṣaḍviṃśatisūtrebhyaḥ
Genitiveṣaḍviṃśatisūtrasya ṣaḍviṃśatisūtrayoḥ ṣaḍviṃśatisūtrāṇām
Locativeṣaḍviṃśatisūtre ṣaḍviṃśatisūtrayoḥ ṣaḍviṃśatisūtreṣu

Compound ṣaḍviṃśatisūtra -

Adverb -ṣaḍviṃśatisūtram -ṣaḍviṃśatisūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria