Declension table of ?ṣaḍviṃśatima

Deva

MasculineSingularDualPlural
Nominativeṣaḍviṃśatimaḥ ṣaḍviṃśatimau ṣaḍviṃśatimāḥ
Vocativeṣaḍviṃśatima ṣaḍviṃśatimau ṣaḍviṃśatimāḥ
Accusativeṣaḍviṃśatimam ṣaḍviṃśatimau ṣaḍviṃśatimān
Instrumentalṣaḍviṃśatimena ṣaḍviṃśatimābhyām ṣaḍviṃśatimaiḥ ṣaḍviṃśatimebhiḥ
Dativeṣaḍviṃśatimāya ṣaḍviṃśatimābhyām ṣaḍviṃśatimebhyaḥ
Ablativeṣaḍviṃśatimāt ṣaḍviṃśatimābhyām ṣaḍviṃśatimebhyaḥ
Genitiveṣaḍviṃśatimasya ṣaḍviṃśatimayoḥ ṣaḍviṃśatimānām
Locativeṣaḍviṃśatime ṣaḍviṃśatimayoḥ ṣaḍviṃśatimeṣu

Compound ṣaḍviṃśatima -

Adverb -ṣaḍviṃśatimam -ṣaḍviṃśatimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria