Declension table of ?ṣaḍviṃśaka

Deva

MasculineSingularDualPlural
Nominativeṣaḍviṃśakaḥ ṣaḍviṃśakau ṣaḍviṃśakāḥ
Vocativeṣaḍviṃśaka ṣaḍviṃśakau ṣaḍviṃśakāḥ
Accusativeṣaḍviṃśakam ṣaḍviṃśakau ṣaḍviṃśakān
Instrumentalṣaḍviṃśakena ṣaḍviṃśakābhyām ṣaḍviṃśakaiḥ ṣaḍviṃśakebhiḥ
Dativeṣaḍviṃśakāya ṣaḍviṃśakābhyām ṣaḍviṃśakebhyaḥ
Ablativeṣaḍviṃśakāt ṣaḍviṃśakābhyām ṣaḍviṃśakebhyaḥ
Genitiveṣaḍviṃśakasya ṣaḍviṃśakayoḥ ṣaḍviṃśakānām
Locativeṣaḍviṃśake ṣaḍviṃśakayoḥ ṣaḍviṃśakeṣu

Compound ṣaḍviṃśaka -

Adverb -ṣaḍviṃśakam -ṣaḍviṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria