Declension table of ṣaḍviṃśa

Deva

MasculineSingularDualPlural
Nominativeṣaḍviṃśaḥ ṣaḍviṃśau ṣaḍviṃśāḥ
Vocativeṣaḍviṃśa ṣaḍviṃśau ṣaḍviṃśāḥ
Accusativeṣaḍviṃśam ṣaḍviṃśau ṣaḍviṃśān
Instrumentalṣaḍviṃśena ṣaḍviṃśābhyām ṣaḍviṃśaiḥ ṣaḍviṃśebhiḥ
Dativeṣaḍviṃśāya ṣaḍviṃśābhyām ṣaḍviṃśebhyaḥ
Ablativeṣaḍviṃśāt ṣaḍviṃśābhyām ṣaḍviṃśebhyaḥ
Genitiveṣaḍviṃśasya ṣaḍviṃśayoḥ ṣaḍviṃśānām
Locativeṣaḍviṃśe ṣaḍviṃśayoḥ ṣaḍviṃśeṣu

Compound ṣaḍviṃśa -

Adverb -ṣaḍviṃśam -ṣaḍviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria