Declension table of ?ṣaḍvargīyā

Deva

FeminineSingularDualPlural
Nominativeṣaḍvargīyā ṣaḍvargīye ṣaḍvargīyāḥ
Vocativeṣaḍvargīye ṣaḍvargīye ṣaḍvargīyāḥ
Accusativeṣaḍvargīyām ṣaḍvargīye ṣaḍvargīyāḥ
Instrumentalṣaḍvargīyayā ṣaḍvargīyābhyām ṣaḍvargīyābhiḥ
Dativeṣaḍvargīyāyai ṣaḍvargīyābhyām ṣaḍvargīyābhyaḥ
Ablativeṣaḍvargīyāyāḥ ṣaḍvargīyābhyām ṣaḍvargīyābhyaḥ
Genitiveṣaḍvargīyāyāḥ ṣaḍvargīyayoḥ ṣaḍvargīyāṇām
Locativeṣaḍvargīyāyām ṣaḍvargīyayoḥ ṣaḍvargīyāsu

Adverb -ṣaḍvargīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria