Declension table of ?ṣaḍvargīya

Deva

NeuterSingularDualPlural
Nominativeṣaḍvargīyam ṣaḍvargīye ṣaḍvargīyāṇi
Vocativeṣaḍvargīya ṣaḍvargīye ṣaḍvargīyāṇi
Accusativeṣaḍvargīyam ṣaḍvargīye ṣaḍvargīyāṇi
Instrumentalṣaḍvargīyeṇa ṣaḍvargīyābhyām ṣaḍvargīyaiḥ
Dativeṣaḍvargīyāya ṣaḍvargīyābhyām ṣaḍvargīyebhyaḥ
Ablativeṣaḍvargīyāt ṣaḍvargīyābhyām ṣaḍvargīyebhyaḥ
Genitiveṣaḍvargīyasya ṣaḍvargīyayoḥ ṣaḍvargīyāṇām
Locativeṣaḍvargīye ṣaḍvargīyayoḥ ṣaḍvargīyeṣu

Compound ṣaḍvargīya -

Adverb -ṣaḍvargīyam -ṣaḍvargīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria