Declension table of ?ṣaḍvargavaśyā

Deva

FeminineSingularDualPlural
Nominativeṣaḍvargavaśyā ṣaḍvargavaśye ṣaḍvargavaśyāḥ
Vocativeṣaḍvargavaśye ṣaḍvargavaśye ṣaḍvargavaśyāḥ
Accusativeṣaḍvargavaśyām ṣaḍvargavaśye ṣaḍvargavaśyāḥ
Instrumentalṣaḍvargavaśyayā ṣaḍvargavaśyābhyām ṣaḍvargavaśyābhiḥ
Dativeṣaḍvargavaśyāyai ṣaḍvargavaśyābhyām ṣaḍvargavaśyābhyaḥ
Ablativeṣaḍvargavaśyāyāḥ ṣaḍvargavaśyābhyām ṣaḍvargavaśyābhyaḥ
Genitiveṣaḍvargavaśyāyāḥ ṣaḍvargavaśyayoḥ ṣaḍvargavaśyānām
Locativeṣaḍvargavaśyāyām ṣaḍvargavaśyayoḥ ṣaḍvargavaśyāsu

Adverb -ṣaḍvargavaśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria