Declension table of ?ṣaḍvargaphala

Deva

NeuterSingularDualPlural
Nominativeṣaḍvargaphalam ṣaḍvargaphale ṣaḍvargaphalāni
Vocativeṣaḍvargaphala ṣaḍvargaphale ṣaḍvargaphalāni
Accusativeṣaḍvargaphalam ṣaḍvargaphale ṣaḍvargaphalāni
Instrumentalṣaḍvargaphalena ṣaḍvargaphalābhyām ṣaḍvargaphalaiḥ
Dativeṣaḍvargaphalāya ṣaḍvargaphalābhyām ṣaḍvargaphalebhyaḥ
Ablativeṣaḍvargaphalāt ṣaḍvargaphalābhyām ṣaḍvargaphalebhyaḥ
Genitiveṣaḍvargaphalasya ṣaḍvargaphalayoḥ ṣaḍvargaphalānām
Locativeṣaḍvargaphale ṣaḍvargaphalayoḥ ṣaḍvargaphaleṣu

Compound ṣaḍvargaphala -

Adverb -ṣaḍvargaphalam -ṣaḍvargaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria