Declension table of ?ṣaḍvarṣikamaha

Deva

MasculineSingularDualPlural
Nominativeṣaḍvarṣikamahaḥ ṣaḍvarṣikamahau ṣaḍvarṣikamahāḥ
Vocativeṣaḍvarṣikamaha ṣaḍvarṣikamahau ṣaḍvarṣikamahāḥ
Accusativeṣaḍvarṣikamaham ṣaḍvarṣikamahau ṣaḍvarṣikamahān
Instrumentalṣaḍvarṣikamaheṇa ṣaḍvarṣikamahābhyām ṣaḍvarṣikamahaiḥ ṣaḍvarṣikamahebhiḥ
Dativeṣaḍvarṣikamahāya ṣaḍvarṣikamahābhyām ṣaḍvarṣikamahebhyaḥ
Ablativeṣaḍvarṣikamahāt ṣaḍvarṣikamahābhyām ṣaḍvarṣikamahebhyaḥ
Genitiveṣaḍvarṣikamahasya ṣaḍvarṣikamahayoḥ ṣaḍvarṣikamahāṇām
Locativeṣaḍvarṣikamahe ṣaḍvarṣikamahayoḥ ṣaḍvarṣikamaheṣu

Compound ṣaḍvarṣikamaha -

Adverb -ṣaḍvarṣikamaham -ṣaḍvarṣikamahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria