Declension table of ?ṣaḍvaktropaniṣaddīpikā

Deva

FeminineSingularDualPlural
Nominativeṣaḍvaktropaniṣaddīpikā ṣaḍvaktropaniṣaddīpike ṣaḍvaktropaniṣaddīpikāḥ
Vocativeṣaḍvaktropaniṣaddīpike ṣaḍvaktropaniṣaddīpike ṣaḍvaktropaniṣaddīpikāḥ
Accusativeṣaḍvaktropaniṣaddīpikām ṣaḍvaktropaniṣaddīpike ṣaḍvaktropaniṣaddīpikāḥ
Instrumentalṣaḍvaktropaniṣaddīpikayā ṣaḍvaktropaniṣaddīpikābhyām ṣaḍvaktropaniṣaddīpikābhiḥ
Dativeṣaḍvaktropaniṣaddīpikāyai ṣaḍvaktropaniṣaddīpikābhyām ṣaḍvaktropaniṣaddīpikābhyaḥ
Ablativeṣaḍvaktropaniṣaddīpikāyāḥ ṣaḍvaktropaniṣaddīpikābhyām ṣaḍvaktropaniṣaddīpikābhyaḥ
Genitiveṣaḍvaktropaniṣaddīpikāyāḥ ṣaḍvaktropaniṣaddīpikayoḥ ṣaḍvaktropaniṣaddīpikānām
Locativeṣaḍvaktropaniṣaddīpikāyām ṣaḍvaktropaniṣaddīpikayoḥ ṣaḍvaktropaniṣaddīpikāsu

Adverb -ṣaḍvaktropaniṣaddīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria