Declension table of ?ṣaḍvaktrī

Deva

FeminineSingularDualPlural
Nominativeṣaḍvaktrī ṣaḍvaktryau ṣaḍvaktryaḥ
Vocativeṣaḍvaktri ṣaḍvaktryau ṣaḍvaktryaḥ
Accusativeṣaḍvaktrīm ṣaḍvaktryau ṣaḍvaktrīḥ
Instrumentalṣaḍvaktryā ṣaḍvaktrībhyām ṣaḍvaktrībhiḥ
Dativeṣaḍvaktryai ṣaḍvaktrībhyām ṣaḍvaktrībhyaḥ
Ablativeṣaḍvaktryāḥ ṣaḍvaktrībhyām ṣaḍvaktrībhyaḥ
Genitiveṣaḍvaktryāḥ ṣaḍvaktryoḥ ṣaḍvaktrīṇām
Locativeṣaḍvaktryām ṣaḍvaktryoḥ ṣaḍvaktrīṣu

Compound ṣaḍvaktri - ṣaḍvaktrī -

Adverb -ṣaḍvaktri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria