Declension table of ?ṣaḍvaktrā

Deva

FeminineSingularDualPlural
Nominativeṣaḍvaktrā ṣaḍvaktre ṣaḍvaktrāḥ
Vocativeṣaḍvaktre ṣaḍvaktre ṣaḍvaktrāḥ
Accusativeṣaḍvaktrām ṣaḍvaktre ṣaḍvaktrāḥ
Instrumentalṣaḍvaktrayā ṣaḍvaktrābhyām ṣaḍvaktrābhiḥ
Dativeṣaḍvaktrāyai ṣaḍvaktrābhyām ṣaḍvaktrābhyaḥ
Ablativeṣaḍvaktrāyāḥ ṣaḍvaktrābhyām ṣaḍvaktrābhyaḥ
Genitiveṣaḍvaktrāyāḥ ṣaḍvaktrayoḥ ṣaḍvaktrāṇām
Locativeṣaḍvaktrāyām ṣaḍvaktrayoḥ ṣaḍvaktrāsu

Adverb -ṣaḍvaktram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria