Declension table of ṣaḍvaktra

Deva

NeuterSingularDualPlural
Nominativeṣaḍvaktram ṣaḍvaktre ṣaḍvaktrāṇi
Vocativeṣaḍvaktra ṣaḍvaktre ṣaḍvaktrāṇi
Accusativeṣaḍvaktram ṣaḍvaktre ṣaḍvaktrāṇi
Instrumentalṣaḍvaktreṇa ṣaḍvaktrābhyām ṣaḍvaktraiḥ
Dativeṣaḍvaktrāya ṣaḍvaktrābhyām ṣaḍvaktrebhyaḥ
Ablativeṣaḍvaktrāt ṣaḍvaktrābhyām ṣaḍvaktrebhyaḥ
Genitiveṣaḍvaktrasya ṣaḍvaktrayoḥ ṣaḍvaktrāṇām
Locativeṣaḍvaktre ṣaḍvaktrayoḥ ṣaḍvaktreṣu

Compound ṣaḍvaktra -

Adverb -ṣaḍvaktram -ṣaḍvaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria