Declension table of ṣaḍvaktra

Deva

MasculineSingularDualPlural
Nominativeṣaḍvaktraḥ ṣaḍvaktrau ṣaḍvaktrāḥ
Vocativeṣaḍvaktra ṣaḍvaktrau ṣaḍvaktrāḥ
Accusativeṣaḍvaktram ṣaḍvaktrau ṣaḍvaktrān
Instrumentalṣaḍvaktreṇa ṣaḍvaktrābhyām ṣaḍvaktraiḥ ṣaḍvaktrebhiḥ
Dativeṣaḍvaktrāya ṣaḍvaktrābhyām ṣaḍvaktrebhyaḥ
Ablativeṣaḍvaktrāt ṣaḍvaktrābhyām ṣaḍvaktrebhyaḥ
Genitiveṣaḍvaktrasya ṣaḍvaktrayoḥ ṣaḍvaktrāṇām
Locativeṣaḍvaktre ṣaḍvaktrayoḥ ṣaḍvaktreṣu

Compound ṣaḍvaktra -

Adverb -ṣaḍvaktram -ṣaḍvaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria