Declension table of ?ṣaḍvṛṣā

Deva

FeminineSingularDualPlural
Nominativeṣaḍvṛṣā ṣaḍvṛṣe ṣaḍvṛṣāḥ
Vocativeṣaḍvṛṣe ṣaḍvṛṣe ṣaḍvṛṣāḥ
Accusativeṣaḍvṛṣām ṣaḍvṛṣe ṣaḍvṛṣāḥ
Instrumentalṣaḍvṛṣayā ṣaḍvṛṣābhyām ṣaḍvṛṣābhiḥ
Dativeṣaḍvṛṣāyai ṣaḍvṛṣābhyām ṣaḍvṛṣābhyaḥ
Ablativeṣaḍvṛṣāyāḥ ṣaḍvṛṣābhyām ṣaḍvṛṣābhyaḥ
Genitiveṣaḍvṛṣāyāḥ ṣaḍvṛṣayoḥ ṣaḍvṛṣāṇām
Locativeṣaḍvṛṣāyām ṣaḍvṛṣayoḥ ṣaḍvṛṣāsu

Adverb -ṣaḍvṛṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria