Declension table of ?ṣaḍvṛṣa

Deva

NeuterSingularDualPlural
Nominativeṣaḍvṛṣam ṣaḍvṛṣe ṣaḍvṛṣāṇi
Vocativeṣaḍvṛṣa ṣaḍvṛṣe ṣaḍvṛṣāṇi
Accusativeṣaḍvṛṣam ṣaḍvṛṣe ṣaḍvṛṣāṇi
Instrumentalṣaḍvṛṣeṇa ṣaḍvṛṣābhyām ṣaḍvṛṣaiḥ
Dativeṣaḍvṛṣāya ṣaḍvṛṣābhyām ṣaḍvṛṣebhyaḥ
Ablativeṣaḍvṛṣāt ṣaḍvṛṣābhyām ṣaḍvṛṣebhyaḥ
Genitiveṣaḍvṛṣasya ṣaḍvṛṣayoḥ ṣaḍvṛṣāṇām
Locativeṣaḍvṛṣe ṣaḍvṛṣayoḥ ṣaḍvṛṣeṣu

Compound ṣaḍvṛṣa -

Adverb -ṣaḍvṛṣam -ṣaḍvṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria