Declension table of ?ṣaḍvṛṣa

Deva

MasculineSingularDualPlural
Nominativeṣaḍvṛṣaḥ ṣaḍvṛṣau ṣaḍvṛṣāḥ
Vocativeṣaḍvṛṣa ṣaḍvṛṣau ṣaḍvṛṣāḥ
Accusativeṣaḍvṛṣam ṣaḍvṛṣau ṣaḍvṛṣān
Instrumentalṣaḍvṛṣeṇa ṣaḍvṛṣābhyām ṣaḍvṛṣaiḥ ṣaḍvṛṣebhiḥ
Dativeṣaḍvṛṣāya ṣaḍvṛṣābhyām ṣaḍvṛṣebhyaḥ
Ablativeṣaḍvṛṣāt ṣaḍvṛṣābhyām ṣaḍvṛṣebhyaḥ
Genitiveṣaḍvṛṣasya ṣaḍvṛṣayoḥ ṣaḍvṛṣāṇām
Locativeṣaḍvṛṣe ṣaḍvṛṣayoḥ ṣaḍvṛṣeṣu

Compound ṣaḍvṛṣa -

Adverb -ṣaḍvṛṣam -ṣaḍvṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria