Declension table of ?ṣaḍūrmi

Deva

FeminineSingularDualPlural
Nominativeṣaḍūrmiḥ ṣaḍūrmī ṣaḍūrmayaḥ
Vocativeṣaḍūrme ṣaḍūrmī ṣaḍūrmayaḥ
Accusativeṣaḍūrmim ṣaḍūrmī ṣaḍūrmīḥ
Instrumentalṣaḍūrmyā ṣaḍūrmibhyām ṣaḍūrmibhiḥ
Dativeṣaḍūrmyai ṣaḍūrmaye ṣaḍūrmibhyām ṣaḍūrmibhyaḥ
Ablativeṣaḍūrmyāḥ ṣaḍūrmeḥ ṣaḍūrmibhyām ṣaḍūrmibhyaḥ
Genitiveṣaḍūrmyāḥ ṣaḍūrmeḥ ṣaḍūrmyoḥ ṣaḍūrmīṇām
Locativeṣaḍūrmyām ṣaḍūrmau ṣaḍūrmyoḥ ṣaḍūrmiṣu

Compound ṣaḍūrmi -

Adverb -ṣaḍūrmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria