Declension table of ?ṣaḍūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeṣaḍūṣaṇam ṣaḍūṣaṇe ṣaḍūṣaṇāni
Vocativeṣaḍūṣaṇa ṣaḍūṣaṇe ṣaḍūṣaṇāni
Accusativeṣaḍūṣaṇam ṣaḍūṣaṇe ṣaḍūṣaṇāni
Instrumentalṣaḍūṣaṇena ṣaḍūṣaṇābhyām ṣaḍūṣaṇaiḥ
Dativeṣaḍūṣaṇāya ṣaḍūṣaṇābhyām ṣaḍūṣaṇebhyaḥ
Ablativeṣaḍūṣaṇāt ṣaḍūṣaṇābhyām ṣaḍūṣaṇebhyaḥ
Genitiveṣaḍūṣaṇasya ṣaḍūṣaṇayoḥ ṣaḍūṣaṇānām
Locativeṣaḍūṣaṇe ṣaḍūṣaṇayoḥ ṣaḍūṣaṇeṣu

Compound ṣaḍūṣaṇa -

Adverb -ṣaḍūṣaṇam -ṣaḍūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria