Declension table of ?ṣaḍuttara

Deva

NeuterSingularDualPlural
Nominativeṣaḍuttaram ṣaḍuttare ṣaḍuttarāṇi
Vocativeṣaḍuttara ṣaḍuttare ṣaḍuttarāṇi
Accusativeṣaḍuttaram ṣaḍuttare ṣaḍuttarāṇi
Instrumentalṣaḍuttareṇa ṣaḍuttarābhyām ṣaḍuttaraiḥ
Dativeṣaḍuttarāya ṣaḍuttarābhyām ṣaḍuttarebhyaḥ
Ablativeṣaḍuttarāt ṣaḍuttarābhyām ṣaḍuttarebhyaḥ
Genitiveṣaḍuttarasya ṣaḍuttarayoḥ ṣaḍuttarāṇām
Locativeṣaḍuttare ṣaḍuttarayoḥ ṣaḍuttareṣu

Compound ṣaḍuttara -

Adverb -ṣaḍuttaram -ṣaḍuttarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria