Declension table of ?ṣaḍuttara

Deva

MasculineSingularDualPlural
Nominativeṣaḍuttaraḥ ṣaḍuttarau ṣaḍuttarāḥ
Vocativeṣaḍuttara ṣaḍuttarau ṣaḍuttarāḥ
Accusativeṣaḍuttaram ṣaḍuttarau ṣaḍuttarān
Instrumentalṣaḍuttareṇa ṣaḍuttarābhyām ṣaḍuttaraiḥ ṣaḍuttarebhiḥ
Dativeṣaḍuttarāya ṣaḍuttarābhyām ṣaḍuttarebhyaḥ
Ablativeṣaḍuttarāt ṣaḍuttarābhyām ṣaḍuttarebhyaḥ
Genitiveṣaḍuttarasya ṣaḍuttarayoḥ ṣaḍuttarāṇām
Locativeṣaḍuttare ṣaḍuttarayoḥ ṣaḍuttareṣu

Compound ṣaḍuttara -

Adverb -ṣaḍuttaram -ṣaḍuttarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria