Declension table of ?ṣaḍupasatkā

Deva

FeminineSingularDualPlural
Nominativeṣaḍupasatkā ṣaḍupasatke ṣaḍupasatkāḥ
Vocativeṣaḍupasatke ṣaḍupasatke ṣaḍupasatkāḥ
Accusativeṣaḍupasatkām ṣaḍupasatke ṣaḍupasatkāḥ
Instrumentalṣaḍupasatkayā ṣaḍupasatkābhyām ṣaḍupasatkābhiḥ
Dativeṣaḍupasatkāyai ṣaḍupasatkābhyām ṣaḍupasatkābhyaḥ
Ablativeṣaḍupasatkāyāḥ ṣaḍupasatkābhyām ṣaḍupasatkābhyaḥ
Genitiveṣaḍupasatkāyāḥ ṣaḍupasatkayoḥ ṣaḍupasatkānām
Locativeṣaḍupasatkāyām ṣaḍupasatkayoḥ ṣaḍupasatkāsu

Adverb -ṣaḍupasatkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria