Declension table of ?ṣaḍunnatā

Deva

FeminineSingularDualPlural
Nominativeṣaḍunnatā ṣaḍunnate ṣaḍunnatāḥ
Vocativeṣaḍunnate ṣaḍunnate ṣaḍunnatāḥ
Accusativeṣaḍunnatām ṣaḍunnate ṣaḍunnatāḥ
Instrumentalṣaḍunnatayā ṣaḍunnatābhyām ṣaḍunnatābhiḥ
Dativeṣaḍunnatāyai ṣaḍunnatābhyām ṣaḍunnatābhyaḥ
Ablativeṣaḍunnatāyāḥ ṣaḍunnatābhyām ṣaḍunnatābhyaḥ
Genitiveṣaḍunnatāyāḥ ṣaḍunnatayoḥ ṣaḍunnatānām
Locativeṣaḍunnatāyām ṣaḍunnatayoḥ ṣaḍunnatāsu

Adverb -ṣaḍunnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria