Declension table of ?ṣaḍunnata

Deva

NeuterSingularDualPlural
Nominativeṣaḍunnatam ṣaḍunnate ṣaḍunnatāni
Vocativeṣaḍunnata ṣaḍunnate ṣaḍunnatāni
Accusativeṣaḍunnatam ṣaḍunnate ṣaḍunnatāni
Instrumentalṣaḍunnatena ṣaḍunnatābhyām ṣaḍunnataiḥ
Dativeṣaḍunnatāya ṣaḍunnatābhyām ṣaḍunnatebhyaḥ
Ablativeṣaḍunnatāt ṣaḍunnatābhyām ṣaḍunnatebhyaḥ
Genitiveṣaḍunnatasya ṣaḍunnatayoḥ ṣaḍunnatānām
Locativeṣaḍunnate ṣaḍunnatayoḥ ṣaḍunnateṣu

Compound ṣaḍunnata -

Adverb -ṣaḍunnatam -ṣaḍunnatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria