Declension table of ?ṣaḍudyāmā

Deva

FeminineSingularDualPlural
Nominativeṣaḍudyāmā ṣaḍudyāme ṣaḍudyāmāḥ
Vocativeṣaḍudyāme ṣaḍudyāme ṣaḍudyāmāḥ
Accusativeṣaḍudyāmām ṣaḍudyāme ṣaḍudyāmāḥ
Instrumentalṣaḍudyāmayā ṣaḍudyāmābhyām ṣaḍudyāmābhiḥ
Dativeṣaḍudyāmāyai ṣaḍudyāmābhyām ṣaḍudyāmābhyaḥ
Ablativeṣaḍudyāmāyāḥ ṣaḍudyāmābhyām ṣaḍudyāmābhyaḥ
Genitiveṣaḍudyāmāyāḥ ṣaḍudyāmayoḥ ṣaḍudyāmānām
Locativeṣaḍudyāmāyām ṣaḍudyāmayoḥ ṣaḍudyāmāsu

Adverb -ṣaḍudyāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria