Declension table of ?ṣaḍrekhā

Deva

FeminineSingularDualPlural
Nominativeṣaḍrekhā ṣaḍrekhe ṣaḍrekhāḥ
Vocativeṣaḍrekhe ṣaḍrekhe ṣaḍrekhāḥ
Accusativeṣaḍrekhām ṣaḍrekhe ṣaḍrekhāḥ
Instrumentalṣaḍrekhayā ṣaḍrekhābhyām ṣaḍrekhābhiḥ
Dativeṣaḍrekhāyai ṣaḍrekhābhyām ṣaḍrekhābhyaḥ
Ablativeṣaḍrekhāyāḥ ṣaḍrekhābhyām ṣaḍrekhābhyaḥ
Genitiveṣaḍrekhāyāḥ ṣaḍrekhayoḥ ṣaḍrekhāṇām
Locativeṣaḍrekhāyām ṣaḍrekhayoḥ ṣaḍrekhāsu

Adverb -ṣaḍrekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria