Declension table of ?ṣaḍratnakāvya

Deva

NeuterSingularDualPlural
Nominativeṣaḍratnakāvyam ṣaḍratnakāvye ṣaḍratnakāvyāni
Vocativeṣaḍratnakāvya ṣaḍratnakāvye ṣaḍratnakāvyāni
Accusativeṣaḍratnakāvyam ṣaḍratnakāvye ṣaḍratnakāvyāni
Instrumentalṣaḍratnakāvyena ṣaḍratnakāvyābhyām ṣaḍratnakāvyaiḥ
Dativeṣaḍratnakāvyāya ṣaḍratnakāvyābhyām ṣaḍratnakāvyebhyaḥ
Ablativeṣaḍratnakāvyāt ṣaḍratnakāvyābhyām ṣaḍratnakāvyebhyaḥ
Genitiveṣaḍratnakāvyasya ṣaḍratnakāvyayoḥ ṣaḍratnakāvyānām
Locativeṣaḍratnakāvye ṣaḍratnakāvyayoḥ ṣaḍratnakāvyeṣu

Compound ṣaḍratnakāvya -

Adverb -ṣaḍratnakāvyam -ṣaḍratnakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria