Declension table of ?ṣaḍratha

Deva

MasculineSingularDualPlural
Nominativeṣaḍrathaḥ ṣaḍrathau ṣaḍrathāḥ
Vocativeṣaḍratha ṣaḍrathau ṣaḍrathāḥ
Accusativeṣaḍratham ṣaḍrathau ṣaḍrathān
Instrumentalṣaḍrathena ṣaḍrathābhyām ṣaḍrathaiḥ ṣaḍrathebhiḥ
Dativeṣaḍrathāya ṣaḍrathābhyām ṣaḍrathebhyaḥ
Ablativeṣaḍrathāt ṣaḍrathābhyām ṣaḍrathebhyaḥ
Genitiveṣaḍrathasya ṣaḍrathayoḥ ṣaḍrathānām
Locativeṣaḍrathe ṣaḍrathayoḥ ṣaḍratheṣu

Compound ṣaḍratha -

Adverb -ṣaḍratham -ṣaḍrathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria