Declension table of ?ṣaḍrasaratnamālā

Deva

FeminineSingularDualPlural
Nominativeṣaḍrasaratnamālā ṣaḍrasaratnamāle ṣaḍrasaratnamālāḥ
Vocativeṣaḍrasaratnamāle ṣaḍrasaratnamāle ṣaḍrasaratnamālāḥ
Accusativeṣaḍrasaratnamālām ṣaḍrasaratnamāle ṣaḍrasaratnamālāḥ
Instrumentalṣaḍrasaratnamālayā ṣaḍrasaratnamālābhyām ṣaḍrasaratnamālābhiḥ
Dativeṣaḍrasaratnamālāyai ṣaḍrasaratnamālābhyām ṣaḍrasaratnamālābhyaḥ
Ablativeṣaḍrasaratnamālāyāḥ ṣaḍrasaratnamālābhyām ṣaḍrasaratnamālābhyaḥ
Genitiveṣaḍrasaratnamālāyāḥ ṣaḍrasaratnamālayoḥ ṣaḍrasaratnamālānām
Locativeṣaḍrasaratnamālāyām ṣaḍrasaratnamālayoḥ ṣaḍrasaratnamālāsu

Adverb -ṣaḍrasaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria