Declension table of ?ṣaḍrasanighaṇṭu

Deva

MasculineSingularDualPlural
Nominativeṣaḍrasanighaṇṭuḥ ṣaḍrasanighaṇṭū ṣaḍrasanighaṇṭavaḥ
Vocativeṣaḍrasanighaṇṭo ṣaḍrasanighaṇṭū ṣaḍrasanighaṇṭavaḥ
Accusativeṣaḍrasanighaṇṭum ṣaḍrasanighaṇṭū ṣaḍrasanighaṇṭūn
Instrumentalṣaḍrasanighaṇṭunā ṣaḍrasanighaṇṭubhyām ṣaḍrasanighaṇṭubhiḥ
Dativeṣaḍrasanighaṇṭave ṣaḍrasanighaṇṭubhyām ṣaḍrasanighaṇṭubhyaḥ
Ablativeṣaḍrasanighaṇṭoḥ ṣaḍrasanighaṇṭubhyām ṣaḍrasanighaṇṭubhyaḥ
Genitiveṣaḍrasanighaṇṭoḥ ṣaḍrasanighaṇṭvoḥ ṣaḍrasanighaṇṭūnām
Locativeṣaḍrasanighaṇṭau ṣaḍrasanighaṇṭvoḥ ṣaḍrasanighaṇṭuṣu

Compound ṣaḍrasanighaṇṭu -

Adverb -ṣaḍrasanighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria