Declension table of ?ṣaḍrasāsava

Deva

MasculineSingularDualPlural
Nominativeṣaḍrasāsavaḥ ṣaḍrasāsavau ṣaḍrasāsavāḥ
Vocativeṣaḍrasāsava ṣaḍrasāsavau ṣaḍrasāsavāḥ
Accusativeṣaḍrasāsavam ṣaḍrasāsavau ṣaḍrasāsavān
Instrumentalṣaḍrasāsavena ṣaḍrasāsavābhyām ṣaḍrasāsavaiḥ ṣaḍrasāsavebhiḥ
Dativeṣaḍrasāsavāya ṣaḍrasāsavābhyām ṣaḍrasāsavebhyaḥ
Ablativeṣaḍrasāsavāt ṣaḍrasāsavābhyām ṣaḍrasāsavebhyaḥ
Genitiveṣaḍrasāsavasya ṣaḍrasāsavayoḥ ṣaḍrasāsavānām
Locativeṣaḍrasāsave ṣaḍrasāsavayoḥ ṣaḍrasāsaveṣu

Compound ṣaḍrasāsava -

Adverb -ṣaḍrasāsavam -ṣaḍrasāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria