Declension table of ?ṣaḍrasā

Deva

FeminineSingularDualPlural
Nominativeṣaḍrasā ṣaḍrase ṣaḍrasāḥ
Vocativeṣaḍrase ṣaḍrase ṣaḍrasāḥ
Accusativeṣaḍrasām ṣaḍrase ṣaḍrasāḥ
Instrumentalṣaḍrasayā ṣaḍrasābhyām ṣaḍrasābhiḥ
Dativeṣaḍrasāyai ṣaḍrasābhyām ṣaḍrasābhyaḥ
Ablativeṣaḍrasāyāḥ ṣaḍrasābhyām ṣaḍrasābhyaḥ
Genitiveṣaḍrasāyāḥ ṣaḍrasayoḥ ṣaḍrasānām
Locativeṣaḍrasāyām ṣaḍrasayoḥ ṣaḍrasāsu

Adverb -ṣaḍrasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria