Declension table of ?ṣaḍrasa

Deva

NeuterSingularDualPlural
Nominativeṣaḍrasam ṣaḍrase ṣaḍrasāni
Vocativeṣaḍrasa ṣaḍrase ṣaḍrasāni
Accusativeṣaḍrasam ṣaḍrase ṣaḍrasāni
Instrumentalṣaḍrasena ṣaḍrasābhyām ṣaḍrasaiḥ
Dativeṣaḍrasāya ṣaḍrasābhyām ṣaḍrasebhyaḥ
Ablativeṣaḍrasāt ṣaḍrasābhyām ṣaḍrasebhyaḥ
Genitiveṣaḍrasasya ṣaḍrasayoḥ ṣaḍrasānām
Locativeṣaḍrase ṣaḍrasayoḥ ṣaḍraseṣu

Compound ṣaḍrasa -

Adverb -ṣaḍrasam -ṣaḍrasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria