Declension table of ?ṣaḍrada

Deva

NeuterSingularDualPlural
Nominativeṣaḍradam ṣaḍrade ṣaḍradāni
Vocativeṣaḍrada ṣaḍrade ṣaḍradāni
Accusativeṣaḍradam ṣaḍrade ṣaḍradāni
Instrumentalṣaḍradena ṣaḍradābhyām ṣaḍradaiḥ
Dativeṣaḍradāya ṣaḍradābhyām ṣaḍradebhyaḥ
Ablativeṣaḍradāt ṣaḍradābhyām ṣaḍradebhyaḥ
Genitiveṣaḍradasya ṣaḍradayoḥ ṣaḍradānām
Locativeṣaḍrade ṣaḍradayoḥ ṣaḍradeṣu

Compound ṣaḍrada -

Adverb -ṣaḍradam -ṣaḍradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria