Declension table of ?ṣaḍrada

Deva

MasculineSingularDualPlural
Nominativeṣaḍradaḥ ṣaḍradau ṣaḍradāḥ
Vocativeṣaḍrada ṣaḍradau ṣaḍradāḥ
Accusativeṣaḍradam ṣaḍradau ṣaḍradān
Instrumentalṣaḍradena ṣaḍradābhyām ṣaḍradaiḥ
Dativeṣaḍradāya ṣaḍradābhyām ṣaḍradebhyaḥ
Ablativeṣaḍradāt ṣaḍradābhyām ṣaḍradebhyaḥ
Genitiveṣaḍradasya ṣaḍradayoḥ ṣaḍradānām
Locativeṣaḍrade ṣaḍradayoḥ ṣaḍradeṣu

Compound ṣaḍrada -

Adverb -ṣaḍradam -ṣaḍradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria