Declension table of ?ṣaḍrāgacandrodayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaḍrāgacandrodayaḥ | ṣaḍrāgacandrodayau | ṣaḍrāgacandrodayāḥ |
Vocative | ṣaḍrāgacandrodaya | ṣaḍrāgacandrodayau | ṣaḍrāgacandrodayāḥ |
Accusative | ṣaḍrāgacandrodayam | ṣaḍrāgacandrodayau | ṣaḍrāgacandrodayān |
Instrumental | ṣaḍrāgacandrodayena | ṣaḍrāgacandrodayābhyām | ṣaḍrāgacandrodayaiḥ |
Dative | ṣaḍrāgacandrodayāya | ṣaḍrāgacandrodayābhyām | ṣaḍrāgacandrodayebhyaḥ |
Ablative | ṣaḍrāgacandrodayāt | ṣaḍrāgacandrodayābhyām | ṣaḍrāgacandrodayebhyaḥ |
Genitive | ṣaḍrāgacandrodayasya | ṣaḍrāgacandrodayayoḥ | ṣaḍrāgacandrodayānām |
Locative | ṣaḍrāgacandrodaye | ṣaḍrāgacandrodayayoḥ | ṣaḍrāgacandrodayeṣu |