Declension table of ?ṣaḍrāgacandrodaya

Deva

MasculineSingularDualPlural
Nominativeṣaḍrāgacandrodayaḥ ṣaḍrāgacandrodayau ṣaḍrāgacandrodayāḥ
Vocativeṣaḍrāgacandrodaya ṣaḍrāgacandrodayau ṣaḍrāgacandrodayāḥ
Accusativeṣaḍrāgacandrodayam ṣaḍrāgacandrodayau ṣaḍrāgacandrodayān
Instrumentalṣaḍrāgacandrodayena ṣaḍrāgacandrodayābhyām ṣaḍrāgacandrodayaiḥ
Dativeṣaḍrāgacandrodayāya ṣaḍrāgacandrodayābhyām ṣaḍrāgacandrodayebhyaḥ
Ablativeṣaḍrāgacandrodayāt ṣaḍrāgacandrodayābhyām ṣaḍrāgacandrodayebhyaḥ
Genitiveṣaḍrāgacandrodayasya ṣaḍrāgacandrodayayoḥ ṣaḍrāgacandrodayānām
Locativeṣaḍrāgacandrodaye ṣaḍrāgacandrodayayoḥ ṣaḍrāgacandrodayeṣu

Compound ṣaḍrāgacandrodaya -

Adverb -ṣaḍrāgacandrodayam -ṣaḍrāgacandrodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria