Declension table of ?ṣaḍrāgacandrodaya

Deva

MasculineSingularDualPlural
Nominativeṣaḍrāgacandrodayaḥ ṣaḍrāgacandrodayau ṣaḍrāgacandrodayāḥ
Vocativeṣaḍrāgacandrodaya ṣaḍrāgacandrodayau ṣaḍrāgacandrodayāḥ
Accusativeṣaḍrāgacandrodayam ṣaḍrāgacandrodayau ṣaḍrāgacandrodayān
Instrumentalṣaḍrāgacandrodayena ṣaḍrāgacandrodayābhyām ṣaḍrāgacandrodayaiḥ ṣaḍrāgacandrodayebhiḥ
Dativeṣaḍrāgacandrodayāya ṣaḍrāgacandrodayābhyām ṣaḍrāgacandrodayebhyaḥ
Ablativeṣaḍrāgacandrodayāt ṣaḍrāgacandrodayābhyām ṣaḍrāgacandrodayebhyaḥ
Genitiveṣaḍrāgacandrodayasya ṣaḍrāgacandrodayayoḥ ṣaḍrāgacandrodayānām
Locativeṣaḍrāgacandrodaye ṣaḍrāgacandrodayayoḥ ṣaḍrāgacandrodayeṣu

Compound ṣaḍrāgacandrodaya -

Adverb -ṣaḍrāgacandrodayam -ṣaḍrāgacandrodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria