Declension table of ?ṣaḍjamadhyā

Deva

FeminineSingularDualPlural
Nominativeṣaḍjamadhyā ṣaḍjamadhye ṣaḍjamadhyāḥ
Vocativeṣaḍjamadhye ṣaḍjamadhye ṣaḍjamadhyāḥ
Accusativeṣaḍjamadhyām ṣaḍjamadhye ṣaḍjamadhyāḥ
Instrumentalṣaḍjamadhyayā ṣaḍjamadhyābhyām ṣaḍjamadhyābhiḥ
Dativeṣaḍjamadhyāyai ṣaḍjamadhyābhyām ṣaḍjamadhyābhyaḥ
Ablativeṣaḍjamadhyāyāḥ ṣaḍjamadhyābhyām ṣaḍjamadhyābhyaḥ
Genitiveṣaḍjamadhyāyāḥ ṣaḍjamadhyayoḥ ṣaḍjamadhyānām
Locativeṣaḍjamadhyāyām ṣaḍjamadhyayoḥ ṣaḍjamadhyāsu

Adverb -ṣaḍjamadhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria