Declension table of ?ṣaḍjagrāma

Deva

MasculineSingularDualPlural
Nominativeṣaḍjagrāmaḥ ṣaḍjagrāmau ṣaḍjagrāmāḥ
Vocativeṣaḍjagrāma ṣaḍjagrāmau ṣaḍjagrāmāḥ
Accusativeṣaḍjagrāmam ṣaḍjagrāmau ṣaḍjagrāmān
Instrumentalṣaḍjagrāmeṇa ṣaḍjagrāmābhyām ṣaḍjagrāmaiḥ
Dativeṣaḍjagrāmāya ṣaḍjagrāmābhyām ṣaḍjagrāmebhyaḥ
Ablativeṣaḍjagrāmāt ṣaḍjagrāmābhyām ṣaḍjagrāmebhyaḥ
Genitiveṣaḍjagrāmasya ṣaḍjagrāmayoḥ ṣaḍjagrāmāṇām
Locativeṣaḍjagrāme ṣaḍjagrāmayoḥ ṣaḍjagrāmeṣu

Compound ṣaḍjagrāma -

Adverb -ṣaḍjagrāmam -ṣaḍjagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria