Declension table of ?ṣaḍjāmareśvara

Deva

MasculineSingularDualPlural
Nominativeṣaḍjāmareśvaraḥ ṣaḍjāmareśvarau ṣaḍjāmareśvarāḥ
Vocativeṣaḍjāmareśvara ṣaḍjāmareśvarau ṣaḍjāmareśvarāḥ
Accusativeṣaḍjāmareśvaram ṣaḍjāmareśvarau ṣaḍjāmareśvarān
Instrumentalṣaḍjāmareśvareṇa ṣaḍjāmareśvarābhyām ṣaḍjāmareśvaraiḥ ṣaḍjāmareśvarebhiḥ
Dativeṣaḍjāmareśvarāya ṣaḍjāmareśvarābhyām ṣaḍjāmareśvarebhyaḥ
Ablativeṣaḍjāmareśvarāt ṣaḍjāmareśvarābhyām ṣaḍjāmareśvarebhyaḥ
Genitiveṣaḍjāmareśvarasya ṣaḍjāmareśvarayoḥ ṣaḍjāmareśvarāṇām
Locativeṣaḍjāmareśvare ṣaḍjāmareśvarayoḥ ṣaḍjāmareśvareṣu

Compound ṣaḍjāmareśvara -

Adverb -ṣaḍjāmareśvaram -ṣaḍjāmareśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria