Declension table of ṣaḍja

Deva

MasculineSingularDualPlural
Nominativeṣaḍjaḥ ṣaḍjau ṣaḍjāḥ
Vocativeṣaḍja ṣaḍjau ṣaḍjāḥ
Accusativeṣaḍjam ṣaḍjau ṣaḍjān
Instrumentalṣaḍjena ṣaḍjābhyām ṣaḍjaiḥ ṣaḍjebhiḥ
Dativeṣaḍjāya ṣaḍjābhyām ṣaḍjebhyaḥ
Ablativeṣaḍjāt ṣaḍjābhyām ṣaḍjebhyaḥ
Genitiveṣaḍjasya ṣaḍjayoḥ ṣaḍjānām
Locativeṣaḍje ṣaḍjayoḥ ṣaḍjeṣu

Compound ṣaḍja -

Adverb -ṣaḍjam -ṣaḍjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria