Declension table of ?ṣaḍika

Deva

MasculineSingularDualPlural
Nominativeṣaḍikaḥ ṣaḍikau ṣaḍikāḥ
Vocativeṣaḍika ṣaḍikau ṣaḍikāḥ
Accusativeṣaḍikam ṣaḍikau ṣaḍikān
Instrumentalṣaḍikena ṣaḍikābhyām ṣaḍikaiḥ ṣaḍikebhiḥ
Dativeṣaḍikāya ṣaḍikābhyām ṣaḍikebhyaḥ
Ablativeṣaḍikāt ṣaḍikābhyām ṣaḍikebhyaḥ
Genitiveṣaḍikasya ṣaḍikayoḥ ṣaḍikānām
Locativeṣaḍike ṣaḍikayoḥ ṣaḍikeṣu

Compound ṣaḍika -

Adverb -ṣaḍikam -ṣaḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria