Declension table of ṣaḍguṇa

Deva

NeuterSingularDualPlural
Nominativeṣaḍguṇam ṣaḍguṇe ṣaḍguṇāni
Vocativeṣaḍguṇa ṣaḍguṇe ṣaḍguṇāni
Accusativeṣaḍguṇam ṣaḍguṇe ṣaḍguṇāni
Instrumentalṣaḍguṇena ṣaḍguṇābhyām ṣaḍguṇaiḥ
Dativeṣaḍguṇāya ṣaḍguṇābhyām ṣaḍguṇebhyaḥ
Ablativeṣaḍguṇāt ṣaḍguṇābhyām ṣaḍguṇebhyaḥ
Genitiveṣaḍguṇasya ṣaḍguṇayoḥ ṣaḍguṇānām
Locativeṣaḍguṇe ṣaḍguṇayoḥ ṣaḍguṇeṣu

Compound ṣaḍguṇa -

Adverb -ṣaḍguṇam -ṣaḍguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria