Declension table of ṣaḍguṇa

Deva

MasculineSingularDualPlural
Nominativeṣaḍguṇaḥ ṣaḍguṇau ṣaḍguṇāḥ
Vocativeṣaḍguṇa ṣaḍguṇau ṣaḍguṇāḥ
Accusativeṣaḍguṇam ṣaḍguṇau ṣaḍguṇān
Instrumentalṣaḍguṇena ṣaḍguṇābhyām ṣaḍguṇaiḥ ṣaḍguṇebhiḥ
Dativeṣaḍguṇāya ṣaḍguṇābhyām ṣaḍguṇebhyaḥ
Ablativeṣaḍguṇāt ṣaḍguṇābhyām ṣaḍguṇebhyaḥ
Genitiveṣaḍguṇasya ṣaḍguṇayoḥ ṣaḍguṇānām
Locativeṣaḍguṇe ṣaḍguṇayoḥ ṣaḍguṇeṣu

Compound ṣaḍguṇa -

Adverb -ṣaḍguṇam -ṣaḍguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria