Declension table of ?ṣaḍgranthikā

Deva

FeminineSingularDualPlural
Nominativeṣaḍgranthikā ṣaḍgranthike ṣaḍgranthikāḥ
Vocativeṣaḍgranthike ṣaḍgranthike ṣaḍgranthikāḥ
Accusativeṣaḍgranthikām ṣaḍgranthike ṣaḍgranthikāḥ
Instrumentalṣaḍgranthikayā ṣaḍgranthikābhyām ṣaḍgranthikābhiḥ
Dativeṣaḍgranthikāyai ṣaḍgranthikābhyām ṣaḍgranthikābhyaḥ
Ablativeṣaḍgranthikāyāḥ ṣaḍgranthikābhyām ṣaḍgranthikābhyaḥ
Genitiveṣaḍgranthikāyāḥ ṣaḍgranthikayoḥ ṣaḍgranthikānām
Locativeṣaḍgranthikāyām ṣaḍgranthikayoḥ ṣaḍgranthikāsu

Adverb -ṣaḍgranthikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria