Declension table of ?ṣaḍgranthi_ā

Deva

FeminineSingularDualPlural
Nominativeṣaḍgranthi_ā ṣaḍgranthi_e ṣaḍgranthi_āḥ
Vocativeṣaḍgranthi_e ṣaḍgranthi_e ṣaḍgranthi_āḥ
Accusativeṣaḍgranthi_ām ṣaḍgranthi_e ṣaḍgranthi_āḥ
Instrumentalṣaḍgranthi_ayā ṣaḍgranthi_ābhyām ṣaḍgranthi_ābhiḥ
Dativeṣaḍgranthi_āyai ṣaḍgranthi_ābhyām ṣaḍgranthi_ābhyaḥ
Ablativeṣaḍgranthi_āyāḥ ṣaḍgranthi_ābhyām ṣaḍgranthi_ābhyaḥ
Genitiveṣaḍgranthi_āyāḥ ṣaḍgranthi_ayoḥ ṣaḍgranthi_ānām
Locativeṣaḍgranthi_āyām ṣaḍgranthi_ayoḥ ṣaḍgranthi_āsu

Adverb -ṣaḍgranthi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria