Declension table of ?ṣaḍgranthi

Deva

NeuterSingularDualPlural
Nominativeṣaḍgranthi ṣaḍgranthinī ṣaḍgranthīni
Vocativeṣaḍgranthi ṣaḍgranthinī ṣaḍgranthīni
Accusativeṣaḍgranthi ṣaḍgranthinī ṣaḍgranthīni
Instrumentalṣaḍgranthinā ṣaḍgranthibhyām ṣaḍgranthibhiḥ
Dativeṣaḍgranthine ṣaḍgranthibhyām ṣaḍgranthibhyaḥ
Ablativeṣaḍgranthinaḥ ṣaḍgranthibhyām ṣaḍgranthibhyaḥ
Genitiveṣaḍgranthinaḥ ṣaḍgranthinoḥ ṣaḍgranthīnām
Locativeṣaḍgranthini ṣaḍgranthinoḥ ṣaḍgranthiṣu

Compound ṣaḍgranthi -

Adverb -ṣaḍgranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria